5.14 Posālamāṇavapucchā

“Yo atītaṃ ādisati, (iccāyasmā posālo)
Anejo chinnasaṃsayo;
Pāraguṃ sabbadhammānaṃ,
_Atthi pañhena āgamaṃ. _

Vibhūtarūpasaññissa,
sabbakāyappahāyino;
Ajjhattañca bahiddhā ca,
natthi kiñcīti passato;
Ñāṇaṃ sakkānupucchāmi,
_kathaṃ neyyo tathāvidho”. _

“Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā)
Abhijānaṃ tathāgato;
Tiṭṭhantamenaṃ jānāti,
_Vimuttaṃ tapparāyaṇaṃ. _

Ākiñcaññasambhavaṃ ñatvā,
Nandī saṃyojanaṃ iti;
Evametaṃ abhiññāya,
Tato tattha vipassati;
Etaṃ ñāṇaṃ tathaṃ tassa,
_Brāhmaṇassa vusīmato”ti. _


Posālamāṇavapucchā cuddasamā.

16
0

Comments