1.7.5.8 Sitthāvakārakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti…pe… .

**“Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (48:193)

Na sitthāvakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento sitthaṃ chaḍḍayati, āpadāsu, ummattakassa, ādikammikassāti.


Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments