1.7.1.3 Suppaṭicchannasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchanti…pe… .
**“Suppaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā”**ti. (3:148)
Suppaṭicchannena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
150