1.7.1.3 Suppaṭicchannasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchanti…pe… .

**“Suppaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā”**ti. (3:148)

Suppaṭicchannena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.


Tatiyasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments