24.1 Kapilamacchavatthu

Manujassa pamattacārino,
Taṇhā vaḍḍhati māluvā viya;
So plavatī hurā huraṃ,
Phalamicchaṃva vanasmi vānaro.

Yaṃ esā sahate jammī,
taṇhā loke visattikā;
Sokā tassa pavaḍḍhanti,
abhivaṭṭhaṃva bīraṇaṃ.

Yo cetaṃ sahate jammiṃ,
taṇhaṃ loke duraccayaṃ;
Sokā tamhā papatanti,
udabinduva pokkharā.

Taṃ vo vadāmi bhaddaṃ vo,
yāvantettha samāgatā;
Taṇhāya mūlaṃ khaṇatha,
usīratthova bīraṇaṃ;
Mā vo naḷaṃva sotova,
māro bhañji punappunaṃ.

15
0

Comments