1.1.2.5.3 Ovādavagga

Asammato bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.

Atthaṅgate sūriye bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.

Bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.

“Āmisahetu bhikkhū bhikkhuniyo ovadantī”ti bhaṇanto dve āpattiyo āpajjati. Bhaṇati, payoge dukkaṭaṃ; bhaṇite āpatti pācittiyassa.

Aññātikāya bhikkhuniyā cīvaraṃ dento dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne āpatti pācittiyassa.

Aññātikāya bhikkhuniyā cīvaraṃ sibbento dve āpattiyo āpajjati. Sibbeti, payoge dukkaṭaṃ; ārāpathe ārāpathe āpatti pācittiyassa.

Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.

Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhanto dve āpattiyo āpajjati. Abhiruhati, payoge dukkaṭaṃ; abhiruḷhe āpatti pācittiyassa.

Jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.


Ovādavaggo tatiyo.

16
0

Comments