2.2.5 Orambhāgiyasutta
“Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo— imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.
Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti.
Pañcamaṃ.
160