2.2.5 Orambhāgiyasutta

“Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—  imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.

Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe…  ime cattāro satipaṭṭhānā bhāvetabbā”ti.


Pañcamaṃ.

16
0

Comments