1.4.5 Kañjikadāyikāvimānavatthu

“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.

(720--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ andhakavindamhi,
buddhassādiccabandhuno;
Adāsiṃ kolasampākaṃ,
kañjikaṃ teladhūpitaṃ.

Pipphalyā lasuṇena ca,
missaṃ lāmañjakena ca;
Adāsiṃ ujubhūtasmiṃ,
vippasannena cetasā.

Yā mahesittaṃ kāreyya,
cakkavattissa rājino;
Nārī sabbaṅgakalyāṇī,
bhattu cānomadassikā;
Ekassa kañjikadānassa,
kalaṃ nāgghati soḷasiṃ.

Sataṃ nikkhā sataṃ assā,
sataṃ assatarīrathā;
Sataṃ kaññāsahassāni,
āmuttamaṇikuṇḍalā;
Ekassa kañjikadānassa,
kalaṃ nāgghanti soḷasiṃ.

Sataṃ hemavatā nāgā,
īsādantā urūḷhavā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā;
Ekassa kañjikadānassa,
kalaṃ nāgghanti soḷasiṃ.

Catunnamapi dīpānaṃ,
issaraṃ yodha kāraye;
Ekassa kañjikadānassa,
kalaṃ nāgghati soḷasin”ti.


Kañjikadāyikāvimānaṃ pañcamaṃ.

16
0

Comments