5.8 Soṇātherīgāthā

“Dasa putte vijāyitvā,
asmiṃ rūpasamussaye;
Tatohaṃ dubbalā jiṇṇā,
bhikkhuniṃ upasaṅkamiṃ.

Sā me dhammamadesesi,
khandhāyatanadhātuyo;
Tassā dhammaṃ suṇitvāna,
kese chetvāna pabbajiṃ.

Tassā me sikkhamānāya,
dibbacakkhu visodhitaṃ;
Pubbenivāsaṃ jānāmi,
yattha me vusitaṃ pure.

Animittañca bhāvemi,
ekaggā susamāhitā;
Anantarāvimokkhāsiṃ,
anupādāya nibbutā.

Pañcakkhandhā pariññātā,
tiṭṭhanti chinnamūlakā;
Dhi tavatthu jare jamme,
natthi dāni punabbhavo”ti.


…  Soṇā therī… .

15
0

Comments