40.5 Padumakūṭāgāriyattheraapadāna

“Piyadassī nāma bhagavā,
sayambhū lokanāyako;
Vivekakāmo sambuddho,
samādhikusalo muni.

Vanasaṇḍaṃ samogayha,
piyadassī mahāmuni;
Paṃsukūlaṃ pattharitvā,
nisīdi purisuttamo.

Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Pasadaṃ migamesanto,
āhiṇḍāmi ahaṃ tadā.

Tatthaddasāsiṃ sambuddhaṃ,
oghatiṇṇamanāsavaṃ;
Pupphitaṃ sālarājaṃva,
sataraṃsiṃva uggataṃ.

Disvānahaṃ devadevaṃ,
piyadassiṃ mahāyasaṃ;
Jātassaraṃ samogayha,
padumaṃ āhariṃ tadā.

Āharitvāna padumaṃ,
satapattaṃ manoramaṃ;
Kūṭāgāraṃ karitvāna,
chādayiṃ padumenahaṃ.

Anukampako kāruṇiko,
piyadassī mahāmuni;
Sattarattindivaṃ buddho,
kūṭāgāre vasī jino.

Purāṇaṃ chaḍḍayitvāna,
navena chādayiṃ ahaṃ;
Añjaliṃ paggahetvāna,
aṭṭhāsiṃ tāvade ahaṃ.

Vuṭṭhahitvā samādhimhā,
piyadassī mahāmuni;
Disaṃ anuvilokento,
nisīdi lokanāyako.

Tadā sudassano nāma,
upaṭṭhāko mahiddhiko;
Cittamaññāya buddhassa,
piyadassissa satthuno.

Asītiyā sahassehi,
bhikkhūhi parivārito;
Vanante sukhamāsīnaṃ,
upesi lokanāyakaṃ.

Yāvatā vanasaṇḍamhi,
adhivatthā ca devatā;
Buddhassa cittamaññāya,
sabbe sannipatuṃ tadā.

Samāgatesu yakkhesu,
kumbhaṇḍe saharakkhase;
Bhikkhusaṃghe ca sampatte,
gāthā pabyāharī jino.

‘Yo maṃ sattāhaṃ pūjesi,
āvāsañca akāsi me;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Sududdasaṃ sunipuṇaṃ,
gambhīraṃ suppakāsitaṃ;
Ñāṇena kittayissāmi,
suṇātha mama bhāsato.

Catuddasāni kappāni,
devarajjaṃ karissati;
Kūṭāgāraṃ mahantassa,
padmapupphehi chāditaṃ.

Ākāse dhārayissati,
Pupphakammassidaṃ phalaṃ;
Catubbīse kappasate,
Vokiṇṇaṃ saṃsarissati.

Tattha pupphamayaṃ byamhaṃ,
Ākāse dhārayissati;
Yathā padumapattamhi,
Toyaṃ na upalimpati.

Tathevīmassa ñāṇamhi,
kilesā nopalimpare;
Manasā vinivaṭṭetvā,
pañca nīvaraṇe ayaṃ.

Cittaṃ janetvā nekkhamme,
agārā pabbajissati;
Tato pupphamaye byamhe,
dhārente nikkhamissati.

Rukkhamūle vasantassa,
Nipakassa satīmato;
Tattha pupphamayaṃ byamhaṃ,
Matthake dhārayissati.

Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Datvāna bhikkhusaṃghassa,
nibbāyissatināsavo’.

Kūṭāgārena caratā,
pabbajjaṃ abhinikkhamiṃ;
Rukkhamūle vasantampi,
kūṭāgāraṃ dharīyati.

Cīvare piṇḍapāte ca,
cetanā me na vijjati;
Puññakammena saṃyutto,
labhāmi pariniṭṭhitaṃ.

Gaṇanāto asaṅkheyyā,
kappakoṭī bahū mama;
Rittakā te atikkantā,
pamuttā lokanāyakā.

Aṭṭhārase kappasate,
piyadassī vināyako;
Tamahaṃ payirupāsitvā,
imaṃ yoniṃ upāgato.

Idha passāmi sambuddhaṃ,
anomaṃ nāma cakkhumaṃ;
Tamahaṃ upagantvāna,
pabbajiṃ anagāriyaṃ.

Dukkhassantakaro buddho,
maggaṃ me desayī jino;
Tassa dhammaṃ suṇitvāna,
pattomhi acalaṃ padaṃ.

Tosayitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.

Aṭṭhārase kappasate,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti.


Padumakūṭāgāriyattherassāpadānaṃ pañcamaṃ.

16
0

Comments