4.7 Rājaputtapetavatthu

Pubbe katānaṃ kammānaṃ,
vipāko mathaye manaṃ;
Rūpe sadde rase gandhe,
phoṭṭhabbe ca manorame.

Naccaṃ gītaṃ ratiṃ khiḍḍaṃ,
anubhutvā anappakaṃ;
Uyyāne paricaritvā,
pavisanto giribbajaṃ.

Isiṃ sunetta maddakkhi,
attadantaṃ samāhitaṃ;
Appicchaṃ hirisampannaṃ,
uñche pattagate rataṃ.

Hatthikkhandhato oruyha,
laddhā bhanteti cābravi;
Tassa pattaṃ gahetvāna,
uccaṃ paggayha khattiyo.

Thaṇḍile pattaṃ bhinditvā,
hasamāno apakkami;
“Rañño kitavassāhaṃ putto,
kiṃ maṃ bhikkhu karissasi”.

Tassa kammassa pharusassa,
vipāko kaṭuko ahu;
Yaṃ rājaputto vedesi,
nirayamhi samappito.

Chaḷeva caturāsīti,
vassāni navutāni ca;
Bhusaṃ dukkhaṃ nigacchittho,
niraye katakibbiso.

Uttānopi ca paccittha,
nikujjo vāmadakkhiṇo;
Uddhampādo ṭhito ceva,
ciraṃ bālo apaccatha.

Bahūni vassasahassāni,
pūgāni nahutāni ca;
Bhusaṃ dukkhaṃ nigacchittho,
niraye katakibbiso.

Etādisaṃ kho kaṭukaṃ,
appaduṭṭhappadosinaṃ;
Paccanti pāpakammantā,
isimāsajja subbataṃ.

So tattha bahuvassāni,
vedayitvā bahuṃ dukhaṃ;
Khuppipāsahato nāma,
peto āsi tato cuto.

Etamādīnavaṃ ñatvā,
issaramadasambhavaṃ;
Pahāya issaramadaṃ,
nivātamanuvattaye.

Diṭṭheva dhamme pāsaṃso,
yo buddhesu sagāravo;
Kāyassa bhedā sappañño,
saggaṃ so upapajjatīti.


Rājaputtapetavatthu sattamaṃ.

17
0

Comments