6.3 Khemātherīgāthā

“Daharā tvaṃ rūpavatī,
ahampi daharo yuvā;
Pañcaṅgikena turiyena,
ehi kheme ramāmase”.

“Iminā pūtikāyena,
āturena pabhaṅgunā;
Aṭṭiyāmi harāyāmi,
kāmataṇhā samūhatā.

Sattisūlūpamā kāmā,
khandhāsaṃ adhikuṭṭanā;
Yaṃ ‘tvaṃ kāmaratiṃ’ brūsi,
‘aratī’ dāni sā mama.

Sabbattha vihatā nandī,
tamokhandho padālito;
Evaṃ jānāhi pāpima,
nihato tvamasi antaka.

Nakkhattāni namassantā,
aggiṃ paricaraṃ vane;
Yathābhuccamajānantā,
bālā suddhimamaññatha.

Ahañca kho namassantī,
sambuddhaṃ purisuttamaṃ;
Pamuttā sabbadukkhehi,
satthusāsanakārikā”ti.


…  Khemā therī… .

15
0

Comments