14.1.4 Uddālakajātaka

“Kharājinā jaṭilā paṅkadantā,
Dummakkharūpā ye mantaṃ jappanti;
Kaccinnu te mānusake payoge,
Idaṃ vidū parimuttā apāyā”.

“Pāpāni kammāni karetha rāja,
Bahussuto ce na careyya dhammaṃ;
Sahassavedopi na taṃ paṭicca,
Dukkhā pamucce caraṇaṃ apatvā”.

“Sahassavedopi na taṃ paṭicca,
Dukkhā pamucce caraṇaṃ apatvā;
Maññāmi vedā aphalā bhavanti,
Sasaṃyamaṃ caraṇaññeva saccaṃ”.

“Na heva vedā aphalā bhavanti,
Sasaṃyamaṃ caraṇaññeva saccaṃ;
Kittiñhi pappoti adhicca vede,
Santiṃ puṇāti caraṇena danto”.

“Bhaccā mātā pitā bandhū,
yena jāto sayeva so;
Uddālako ahaṃ bhoto,
sottiyākulavaṃsako”.

“Kathaṃ bho brāhmaṇo hoti,
kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ,
dhammaṭṭho kinti vuccati”.

“Niraṃkatvā aggimādāya brāhmaṇo,
Āpo siñcaṃ yajaṃ usseti yūpaṃ;
Evaṃkaro brāhmaṇo hoti khemī,
Dhamme ṭhitaṃ tena amāpayiṃsu”.

“Na suddhi secanenatthi,
nāpi kevalī brāhmaṇo;
Na khantī nāpi soraccaṃ,
nāpi so parinibbuto”.

“Kathaṃ so brāhmaṇo hoti,
kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ,
dhammaṭṭho kinti vuccati”.

“Akhettabandhū amamo nirāso,
Nillobhapāpo bhavalobhakhīṇo;
Evaṃkaro brāhmaṇo hoti khemī,
Dhamme ṭhitaṃ tena amāpayiṃsu”.

“Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Sabbeva soratā dantā,
sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ,
atthi seyyotha pāpiyo”.

“Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Sabbeva soratā dantā,
sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ,
natthi seyyotha pāpiyo”.

“Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Sabbeva soratā dantā,
sabbeva parinibbutā.

Sabbesaṃ sītibhūtānaṃ,
Natthi seyyotha pāpiyo;
Panatthaṃ carasi brahmaññaṃ,
Sottiyākulavaṃsataṃ”.

“Nānārattehi vatthehi,
vimānaṃ bhavati chāditaṃ;
Na tesaṃ chāyā vatthānaṃ,
so rāgo anupajjatha.

Evameva manussesu,
yadā sujjhanti māṇavā;
Te sajātiṃ pamuñcanti,
dhammamaññāya subbatā”ti.


Uddālakajātakaṃ catutthaṃ.

19
0

Comments