2.2.8 Jarāmaraṇaṃvipākotikathā

๐ Jarāmaraṇaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ, sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ, vedanāya sampayuttaṃ, saññāya sampayuttaṃ, cetanāya sampayuttaṃ, cittena sampayuttaṃ, sārammaṇaṃ; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe…  nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe…  anārammaṇaṃ; natthi tassa āvaṭṭanā…pe…  paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe…  anārammaṇaṃ; natthi tassa āvaṭṭanā…pe…  paṇidhi, no ca vata re vattabbe—

“jarāmaraṇaṃ vipāko”ti.

๐ Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe…  sārammaṇo; atthi tassa āvaṭṭanā…pe…  paṇidhīti? Āmantā. Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe…  sārammaṇaṃ; atthi tassa āvaṭṭanā…pe…  paṇidhīti? Na hevaṃ vattabbe…pe… .

๐ Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe…  anārammaṇaṃ; natthi tassa āvaṭṭanā…pe…  paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe…  anārammaṇo; natthi tassa āvaṭṭanā…pe…  paṇidhīti? Na hevaṃ vattabbe…pe… .

๐ Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe… .

๐ Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ—

“kusalānaṃ dhammānaṃ vipāko”ti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ—

“akusalānaṃ dhammānaṃ vipāko”ti? Na hevaṃ vattabbe…pe… .

๐ Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe… .

๐ Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ—

“kusalānaṃ dhammānaṃ vipāko”ti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ—

“akusalānaṃ dhammānaṃ vipāko”ti? Na hevaṃ vattabbe…pe… .

๐ Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe… .

๐ Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ—

“kusalānaṃ dhammānaṃ vipāko”ti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ—

“akusalānaṃ dhammānaṃ vipāko”ti? Na hevaṃ vattabbe…pe… .

× Na vattabbaṃ—

“jarāmaraṇaṃ vipāko”ti? Āmantā. Nanu atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe—

“jarāmaraṇaṃ vipāko”ti.


Jarāmaraṇaṃ vipākotikathā niṭṭhitā.

15
0

Comments