11.1.9 Dutiyagiñjakāvasathasutta

Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—

“asoko nāma, bhante, bhikkhu kālaṅkato; tassa kā gati, ko abhisamparāyo? Asokā nāma, bhante, bhikkhunī kālaṅkatā…pe…  asoko nāma, bhante, upāsako kālaṅkato…pe…  asokā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo”ti?

“Asoko, ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi…pe…  (purimaveyyākaraṇena ekanidānaṃ.)

Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya—  ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.


Navamaṃ.

15
0

Comments