19.10 Tivaṇṭipupphiyattheraapadāna

“Abhibhūtaṃ panijjhanti,
Sabbe saṅgamma te mamaṃ;
Tesaṃ nijjhāyamānānaṃ,
Pariḷāho ajāyatha.

Sunando nāma nāmena,
buddhassa sāvako tadā;
Dhammadassissa munino,
āgacchi mama santikaṃ.

Ye me baddhacarā āsuṃ,
te me pupphaṃ aduṃ tadā;
Tāhaṃ pupphaṃ gahetvāna,
sāvake abhiropayiṃ.

Sohaṃ kālaṅkato tattha,
punāpi upapajjahaṃ;
Aṭṭhārase kappasate,
vinipātaṃ na gacchahaṃ.

Teraseto kappasate,
aṭṭhāsuṃ dhūmaketuno;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti.


Tivaṇṭipupphiyattherassāpadānaṃ dasamaṃ.


Kuṭajapupphiyavaggo ekūnavīsatimo.


Tassuddānaṃ

Kuṭajo bandhujīvī ca,
koṭumbarikahatthiyo;
Isimuggo ca bodhi ca,
ekacintī tikaṇṇiko;
Ekacārī tivaṇṭi ca,
gāthā dvāsaṭṭhi kittitāti.

15
0

Comments