13.8 Ñāṇasaññikattheraapadāna

“Pabbate himavantamhi,
vasāmi pabbatantare;
Pulinaṃ sobhanaṃ disvā,
buddhaseṭṭhaṃ anussariṃ.

Ñāṇe upanidhā natthi,
saṅkhāraṃ natthi satthuno;
Sabbadhammaṃ abhiññāya,
ñāṇena adhimuccati.

Namo te purisājañña,
namo te purisuttama;
Ñāṇena te samo natthi,
yāvatā ñāṇamuttamaṃ.

Ñāṇe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ;
Avasesesu kappesu,
kusalaṃ caritaṃ mayā.

Ekanavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
ñāṇasaññāyidaṃ phalaṃ.

Ito sattatikappamhi,
eko pulinapupphiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.


Ñāṇasaññikattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments