3.4.2 Paccanīka

»  Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahitthāti?

Dve puggalā cakkhundriyaṃ na parijānanti, no ca domanassindriyaṃ nappajahittha. Cha puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahittha.

«  Yo vā pana domanassindriyaṃ nappajahittha so cakkhundriyaṃ na parijānātīti? Āmantā.

»  Yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā cakkhundriyaṃ na parijānanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvittha.

«  Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātīti? Āmantā.

»  Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvitthāti?

Arahā cakkhundriyaṃ na parijānāti, no ca aññindriyaṃ na bhāvittha. Satta puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāvittha.

«  Yo vā pana aññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī aññindriyaṃ na bhāvittha, no ca cakkhundriyaṃ na parijānāti. Satta puggalā aññindriyañca na bhāvittha cakkhundriyañca na parijānanti.

»  Yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikaritthāti?

Arahā cakkhundriyaṃ na parijānāti, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānātīti?

Aggamaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca cakkhundriyaṃ na parijānāti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānanti. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā domanassindriyaṃ nappajahanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvittha.

«  Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti? Āmantā.

»  Yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvitthāti?

Arahā domanassindriyaṃ nappajahati, no ca aññindriyaṃ na bhāvittha. Satta puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvittha.

«  Yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahati. Satta puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahanti.

»  Yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikaritthāti?

Arahā domanassindriyaṃ nappajahati, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahatīti?

Anāgāmimaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca domanassindriyaṃ nappajahati. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahanti. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvitthāti?

Arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññindriyaṃ na bhāvittha. Satta puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvittha.

«  Yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃ na bhāveti. Satta puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāventi.

»  Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti?

Arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvetīti?

Aṭṭhamako aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāveti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāventi. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti?

Arahā aññindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Cha puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvetīti?

Tayo maggasamaṅgino aññātāvindriyaṃ na sacchikarittha, no ca aññindriyaṃ na bhāventi. Cha puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāventi. (Aññindriyamūlakaṃ.)

15
0

Comments