1.4.12 Rajjumālāvimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Hatthapāde ca viggayha,
naccasi suppavādite.

Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti,
savanīyā manoramā.

Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti,
sucigandhā manoramā.

Vivattamānā kāyena,
yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Vaṭaṃsakā vātadhutā,
vātena sampakampitā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Yāpi te sirasmiṃ mālā,
sucigandhā manoramā;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.

Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Dāsī ahaṃ pure āsiṃ,
gayāyaṃ brāhmaṇassahaṃ;
Appapuññā alakkhikā,
rajjumālāti maṃ viduṃ.

Akkosānaṃ vadhānañca,
tajjanāya ca uggatā;
Kuṭaṃ gahetvā nikkhamma,
agañchiṃ udahāriyā.

Vipathe kuṭaṃ nikkhipitvā,
vanasaṇḍaṃ upāgamiṃ;
Idhevāhaṃ marissāmi,
ko attho jīvitena me.

Daḷhaṃ pāsaṃ karitvāna,
āsumbhitvāna pādape;
Tato disā vilokesiṃ,
‘ko nu kho vanamassito’.

Tatthaddasāsiṃ sambuddhaṃ,
sabbalokahitaṃ muniṃ;
Nisinnaṃ rukkhamūlasmiṃ,
jhāyantaṃ akutobhayaṃ.

Tassā me ahu saṃvego,
abbhuto lomahaṃsano;
Ko nu kho vanamassito,
manusso udāhu devatā.

Pāsādikaṃ pasādanīyaṃ,
vanā nibbanamāgataṃ;
Disvā mano me pasīdi,
nāyaṃ yādisakīdiso.

Guttindriyo jhānarato,
abahiggatamānaso;
Hito sabbassa lokassa,
buddho ayaṃ bhavissati.

Bhayabheravo durāsado,
sīhova guhamassito;
Dullabhāyaṃ dassanāya,
pupphaṃ odumbaraṃ yathā.

So maṃ mudūhi vācāhi,
ālapitvā tathāgato;
Rajjumāleti maṃvoca,
saraṇaṃ gaccha tathāgataṃ.

Tāhaṃ giraṃ suṇitvāna,
nelaṃ atthavatiṃ suciṃ;
Saṇhaṃ muduñca vagguñca,
sabbasokāpanūdanaṃ.

Kallacittañca maṃ ñatvā,
pasannaṃ suddhamānasaṃ;
Hito sabbassa lokassa,
anusāsi tathāgato.

Idaṃ dukkhanti maṃvoca,
Ayaṃ dukkhassa sambhavo;
Dukkha nirodho maggo ca,
Añjaso amatogadho.

Anukampakassa kusalassa,
Ovādamhi ahaṃ ṭhitā;
Ajjhagā amataṃ santiṃ,
Nibbānaṃ padamaccutaṃ.

Sāhaṃ avaṭṭhitāpemā,
dassane avikampinī;
Mūlajātāya saddhāya,
dhītā buddhassa orasā.

Sāhaṃ ramāmi kīḷāmi,
modāmi akutobhayā;
Dibbamālaṃ dhārayāmi,
pivāmi madhumaddavaṃ.

Saṭṭhitūriyasahassāni,
paṭibodhaṃ karonti me;
Āḷambo gaggaro bhīmo,
sādhuvādī ca saṃsayo.

Pokkharo ca suphasso ca,
vīṇāmokkhā ca nāriyo;
Nandā ceva sunandā ca,
soṇadinnā sucimhitā.

Alambusā missakesī ca,
puṇḍarīkātidāruṇī;
Eṇīphassā suphassā ca,
subhaddā muduvādinī.

Etā caññā ca seyyāse,
accharānaṃ pabodhikā;
Tā maṃ kālenupāgantvā,
abhibhāsanti devatā.

Handa naccāma gāyāma,
handa taṃ ramayāmase;
Nayidaṃ akatapuññānaṃ,
katapuññānamevidaṃ.

Asokaṃ nandanaṃ rammaṃ,
tidasānaṃ mahāvanaṃ;
Sukhaṃ akatapuññānaṃ,
idha natthi parattha ca.

Sukhañca katapuññānaṃ,
idha ceva parattha ca;
Tesaṃ sahabyakāmānaṃ,
kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti,
sagge bhogasamaṅgino.

Bahūnaṃ vata atthāya,
uppajjanti tathāgatā;
Dakkhiṇeyyā manussānaṃ,
puññakhettānamākarā;
Yattha kāraṃ karitvāna,
sagge modanti dāyakā”ti.


Rajjumālāvimānaṃ dvādasamaṃ.


Tassuddānaṃ

Mañjiṭṭhā pabhassarā nāgā,
Alomākañjikadāyikā;
Vihāracaturitthambā,
Pītā ucchuvandanarajjumālā ca;
Vaggo tena pavuccatīti.


Mañjiṭṭhakavaggo catuttho.


Itthivimānaṃ samattaṃ.

16
0

Comments