5.7 Sakulātherīgāthā

“Agārasmiṃ vasantīhaṃ,
dhammaṃ sutvāna bhikkhuno;
Addasaṃ virajaṃ dhammaṃ,
nibbānaṃ padamaccutaṃ.

Sāhaṃ puttaṃ dhītarañca,
dhanadhaññañca chaḍḍiya;
Kese chedāpayitvāna,
pabbajiṃ anagāriyaṃ.

Sikkhamānā ahaṃ santī,
bhāventī maggamañjasaṃ;
Pahāsiṃ rāgadosañca,
tadekaṭṭhe ca āsave.

Bhikkhunī upasampajja,
pubbajātimanussariṃ;
Dibbacakkhu visodhitaṃ,
vimalaṃ sādhubhāvitaṃ.

Saṅkhāre parato disvā,
hetujāte palokite;
Pahāsiṃ āsave sabbe,
sītibhūtāmhi nibbutā”ti.


…  Sakulā therī… .

15
0

Comments