9.1 Timirapupphiyattheraapadāna

“Candabhāgānadītīre,
anusotaṃ vajāmahaṃ;
Nisinnaṃ samaṇaṃ disvā,
vippasannamanāvilaṃ.

Tattha cittaṃ pasādetvā,
evaṃ cintesahaṃ tadā;
Tārayissati tiṇṇoyaṃ,
dantoyaṃ damayissati.

Assāsissati assattho,
santo ca samayissati;
Mocayissati mutto ca,
nibbāpessati nibbuto.

Evāhaṃ cintayitvāna,
siddhatthassa mahesino;
Gahetvā timirapupphaṃ,
matthake okiriṃ ahaṃ.

Añjaliṃ paggahetvāna,
katvā ca naṃ padakkhiṇaṃ;
Vanditvā satthuno pāde,
pakkāmiṃ aparaṃ disaṃ.

Aciraṃ gatamattaṃ maṃ,
migarājā viheṭhayi;
Papātamanugacchanto,
tattheva papatiṃ ahaṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Chappaññāsamhi kappamhi,
sattevāsuṃ mahāyasā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.


Timirapupphiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments