26.10 Aggapupphiyattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Nisinnaṃ pabbatantare;
Obhāsayantaṃ raṃsena,
Sikhinaṃ sikhinaṃ yathā.

Aggajaṃ pupphamādāya,
upāgacchiṃ naruttamaṃ;
Pasannacitto sumano,
buddhassa abhiropayiṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Pañcavīsatikappamhi,
ahosi amitogato;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti.


Aggapupphiyattherassāpadānaṃ dasamaṃ.


Thomakavaggo chabbīsatimo.


Tassuddānaṃ

Thomakekāsanacitakaṃ,
campako sattapāṭali;
Pānadhi mañjarī paṇṇaṃ,
kuṭido aggapupphiyo;
Gāthāyo gaṇitā cettha,
ekatālīsameva cāti.

15
0

Comments