1.3.7 Pesavatīvimānavatthu

“Phalikarajatahemajālachannaṃ,
Vividhacitratalamaddasaṃ surammaṃ;
Byamhaṃ sunimmitaṃ toraṇūpapannaṃ,
Rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.

Bhāti ca dasa disā nabheva suriyo,
Sarade tamonudo sahassaraṃsī;
Tathā tapati midaṃ tava vimānaṃ,
Jalamiva dhūmasikho nise nabhagge.

Musatīva nayanaṃ sateratāva,
Ākāse ṭhapitamidaṃ manuññaṃ;
Vīṇāmurajasammatāḷaghuṭṭhaṃ,
Iddhaṃ indapuraṃ yathā tavedaṃ.

Padumakumuduppalakuvalayaṃ,
Yodhika bandhukanojakā ca santi;
Sālakusumitapupphitā asokā,
Vividhadumaggasugandhasevitamidaṃ.

Saḷalalabujabhujaka saṃyuttā,
Kusakasuphullitalatāvalambinīhi;
Maṇijālasadisā yasassinī,
Rammā pokkharaṇī upaṭṭhitā te.

Udakaruhā ca yetthi pupphajātā,
Thalajā ye ca santi rukkhajātā;
Mānusakāmānussakā ca dibbā,
Sabbe tuyhaṃ nivesanamhi jātā.

Kissa saṃyamadamassayaṃ vipāko,
Kenāsi kammaphalenidhūpapannā;
Yathā ca te adhigatamidaṃ vimānaṃ,
Tadanupadaṃ avacāsiḷārapamhe”ti.

“Yathā ca me adhigatamidaṃ vimānaṃ,
Koñcamayūracakorasaṅghacaritaṃ;
Dibyapilavahaṃsarājaciṇṇaṃ,
Dijakāraṇḍavakokilābhinaditaṃ.

Nānāsantānakapuppharukkhavividhā,
Pāṭalijambuasokarukkhavantaṃ;
Yathā ca me adhigatamidaṃ vimānaṃ,
Taṃ te pavedayāmi suṇohi bhante.

Magadhavarapuratthimena,
Nāḷakagāmo nāma atthi bhante;
Tattha ahosiṃ pure suṇisā,
Pesavatīti tattha jāniṃsu mamaṃ.

Sāhamapacitatthadhammakusalaṃ,
Devamanussapūjitaṃ mahantaṃ;
Upatissaṃ nibbutamappameyyaṃ,
Muditamanā kusumehi abbhukiriṃ.

Paramagatigatañca pūjayitvā,
Antimadehadharaṃ isiṃ uḷāraṃ;
Pahāya mānusakaṃ samussayaṃ,
Tidasagatā idha māvasāmi ṭhānan”ti.


Pesavatīvimānaṃ sattamaṃ.

16
0

Comments