1.8.2--11 Jātisuttādidasaka

“Sāvatthiyaṃ viharati. Jātiṃ nappajānanti…pe… .

“Bhavaṃ nappajānanti…pe… .

“Upādānaṃ nappajānanti…pe… .

“Taṇhaṃ nappajānanti…pe… .

“Vedanaṃ nappajānanti…pe… .

“Phassaṃ nappajānanti…pe… .

“Saḷāyatanaṃ nappajānanti…pe… .

“Nāmarūpaṃ nappajānanti…pe… .

“Viññāṇaṃ nappajānanti…pe… .

“Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti…pe…  pajānanti…pe…  sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.


Ekādasamaṃ.


Samaṇabrāhmaṇavaggo aṭṭhamo.


Tassuddānaṃ

Paccayekādasa vuttā,
catusaccavibhajjanā;
Samaṇabrāhmaṇavaggo,
nidāne bhavati aṭṭhamo.


Vagguddānaṃ

Buddho āhāro dasabalo,
Kaḷāro gahapatipañcamo;
Dukkhavaggo mahāvaggo,
Aṭṭhamo samaṇabrāhmaṇoti.

15
0

Comments