5.2.1 Parisāsutta
“Cattārome, bhikkhave, parisadūsanā. Katame cattāro? Bhikkhu, bhikkhave, dussīlo pāpadhammo parisadūsano; bhikkhunī, bhikkhave, dussīlā pāpadhammā parisadūsanā; upāsako, bhikkhave, dussīlo pāpadhammo parisadūsano; upāsikā, bhikkhave, dussīlā pāpadhammā parisadūsanā. Ime kho, bhikkhave, cattāro parisadūsanā.
Cattārome, bhikkhave, parisasobhanā. Katame cattāro? Bhikkhu, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; bhikkhunī, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā; upāsako, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; upāsikā, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā. Ime kho, bhikkhave, cattāro parisasobhanā”ti.
Paṭhamaṃ.
160