9.3 Nipannañjalikattheraapadāna

“Rukkhamūle nisinnohaṃ,
byādhito paramena ca;
Paramakāruññapattomhi,
araññe kānane ahaṃ.

Anukampaṃ upādāya,
tisso satthā upesi maṃ;
Sohaṃ nipannako santo,
sire katvāna añjaliṃ.

Pasannacitto sumano,
sabbasattānamuttamaṃ;
Sambuddhaṃ abhivādetvā,
tattha kālaṅkato ahaṃ.

Dvenavute ito kappe,
yaṃ vandiṃ purisuttamaṃ;
Duggatiṃ nābhijānāmi,
vandanāya idaṃ phalaṃ.

Ito pañcamake kappe,
pañcevāsuṃ mahāsikhā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti.


Nipannañjalikattherassāpadānaṃ tatiyaṃ.

17
0

Comments