50.10 Piyālaphaladāyakattheraapadāna

“Migaluddo pure āsiṃ,
vipine vicaraṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
sabbadhammāna pāraguṃ.

Piyālaphalamādāya,
buddhaseṭṭhassadāsahaṃ;
Puññakkhettassa vīrassa,
pasanno sehi pāṇibhi.

Ekatiṃse ito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.


Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.

Kiṅkaṇipupphavaggo paññāsamo.


Tassuddānaṃ

Kiṅkaṇī paṃsukūlañca,
koraṇḍamatha kiṃsukaṃ;
Upaḍḍhadussī ghatado,
udakaṃ thūpakārako.

Naḷakārī ca navamo,
piyālaphaladāyako;
Satamekañca gāthānaṃ,
navakañca taduttari.


Atha vagguddānaṃ

Metteyyavaggo bhaddāli,
sakiṃsammajjakopi ca;
Ekavihārī vibhītakī,
jagatī sālapupphiyo.

Naḷāgāraṃ paṃsukūlaṃ,
kiṅkaṇipupphiyo tathā;
Asīti dve ca gāthāyo,
catuddasasatāni ca.


Metteyyavaggadasakaṃ.


Pañcamasatakaṃ samattaṃ.

16
0

Comments