2.2.2 Desanāsutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tathāgatassa, bhikkhave, arahato sammāsambuddhassa dve dhammadesanā pariyāyena bhavanti. Katamā dve? ‘Pāpaṃ pāpakato passathā’ti— ayaṃ paṭhamā dhammadesanā; ‘pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathā’ti— ayaṃ dutiyā dhammadesanā. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Tathāgatassa buddhassa,
sabbabhūtānukampino;
Pariyāyavacanaṃ passa,
dve ca dhammā pakāsitā.
Pāpakaṃ passatha cetaṃ,
tattha cāpi virajjatha;
Tato virattacittāse,
dukkhassantaṃ karissathā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dutiyaṃ.
150