2.1.1.1 Anulomapuggala

»  Yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjatīti?

Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati sotāyatanañca uppajjati.

«  Yassa vā pana sotāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?

Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjati cakkhāyatanañca uppajjati.

»  Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?

Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati ghānāyatanañca uppajjati.

«  Yassa vā pana ghānāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?

Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati cakkhāyatanañca uppajjati.

»  Yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana rūpāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?

Sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati cakkhāyatanañca uppajjati.

»  Yassa cakkhāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana manāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?

Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati cakkhāyatanañca uppajjati.

»  Yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?

Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ.)

»  Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana rūpāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?

Sarūpakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati ghānāyatanañca uppajjati.

»  Yassa ghānāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana manāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?

Sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati ghānāyatanañca uppajjati.

»  Yassa ghānāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?

Aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ.)

»  Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti?

Acittakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sarūpakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati manāyatanañca uppajjati.

«  Yassa vā pana manāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti?

Arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sacittakānaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati rūpāyatanañca uppajjati.

»  Yassa rūpāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti?

Arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ.)

»  Yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti?

Acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati manāyatanañca uppajjati. (Manāyatanamūlakaṃ.)

14
0

Comments