17 Dhammadassībuddhavaṃsa

“Tattheva maṇḍakappamhi,
dhammadassī mahāyaso;
Tamandhakāraṃ vidhamitvā,
atirocati sadevake.

Tassāpi atulatejassa,
dhammacakkappavattane;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.

Yadā buddho dhammadassī,
vinesi sañjayaṃ isiṃ;
Tadā navutikoṭīnaṃ,
dutiyābhisamayo ahu.

Yadā sakko upāgañchi,
sapariso vināyakaṃ;
Tadā asītikoṭīnaṃ,
tatiyābhisamayo ahu.

Tassāpi devadevassa,
sannipātā tayo ahuṃ;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Yadā buddho dhammadassī,
Saraṇe vassaṃ upāgami;
Tadā koṭisatasahassānaṃ,
Paṭhamo āsi samāgamo.

Punāparaṃ yadā buddho,
devato eti mānusaṃ;
Tadāpi satakoṭīnaṃ,
dutiyo āsi samāgamo.

Punāparaṃ yadā buddho,
pakāsesi dhute guṇe;
Tadā asītikoṭīnaṃ,
tatiyo āsi samāgamo.

Ahaṃ tena samayena,
sakko āsiṃ purindado;
Dibbena gandhamālena,
tūriyenābhipūjayiṃ.

Sopi maṃ buddho byākāsi,
devamajjhe nisīdiya;
‘Aṭṭhārase kappasate,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Saraṇaṃ nāma nagaraṃ,
saraṇo nāma khattiyo;
Sunandā nāma janikā,
dhammadassissa satthuno.

Aṭṭhavassasahassāni,
Agāraṃ ajjha so vasi;
Arajo virajo sudassano,
Tayo pāsādamuttamā.

Ticattārīsasahassāni,
nāriyo samalaṅkatā;
Vicikoḷi nāma nārī,
atrajo puññavaḍḍhano.

Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
dhammadassī narāsabho;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.

Padumo phussadevo ca,
ahesuṃ aggasāvakā;
Sunetto nāmupaṭṭhāko,
dhammadassissa satthuno.

Khemā ca saccanāmā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
bimbijāloti vuccati.

Subhaddo kaṭissaho ceva,
ahesuṃ aggupaṭṭhakā;
Sāḷiyā ca kaḷiyā ca,
ahesuṃ aggupaṭṭhikā.

Sopi buddho asamasamo,
asītihatthamuggato;
Atirocati tejena,
dasasahassimhi dhātuyā.

Suphullo sālarājāva,
vijjūva gagane yathā;
Majjhanhikeva sūriyo,
evaṃ so upasobhatha.

Tassāpi atulatejassa,
samakaṃ āsi jīvitaṃ;
Vassasatasahassāni,
loke aṭṭhāsi cakkhumā.

Obhāsaṃ dassayitvāna,
vimalaṃ katvāna sāsanaṃ;
Cavi candova gagane,
nibbuto so sasāvako.

Dhammadassī mahāvīro,
Sālārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Tīṇiyojanamuggato”ti. _


Dhammadassissa bhagavato vaṃso pannarasamo.

17
0

Comments