18.5 Sīhāsanadāyakattheraapadāna
“Nibbute lokanāthamhi,
padumuttaranāyake;
Pasannacitto sumano,
sīhāsanamadāsahaṃ.
Bahūhi gandhamālehi,
diṭṭhadhammasukhāvahe;
Tattha pūjañca katvāna,
nibbāyati bahujjano.
Pasannacitto sumano,
vanditvā bodhimuttamaṃ;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Pannarasasahassamhi,
kappānaṃ aṭṭha āsu te;
Siluccayasanāmā ca,
rājāno cakkavattino.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.
Sīhāsanadāyakattherassāpadānaṃ pañcamaṃ.
150