1.3.8 Mallikāvimānavatthu

“Pītavatthe pītadhaje,
pītālaṅkārabhūsite;
Pītantarāhi vaggūhi,
apiḷandhāva sobhasi.

Kā kambukāyūradhare,
kañcanāveḷabhūsite;
Hemajālakasañchanne,
nānāratanamālinī.

Sovaṇṇamayā lohitaṅgamayā ca,
Muttāmayā veḷuriyamayā ca;
Masāragallā sahalohitaṅgā,
Pārevatakkhīhi maṇīhi cittatā.

Koci koci ettha mayūrasussaro,
Haṃsassa rañño karavīkasussaro;
Tesaṃ saro suyyati vaggurūpo,
Pañcaṅgikaṃ tūriyamivappavāditaṃ.

Ratho ca te subho vaggu,
nānāratanacittito;
Nānāvaṇṇāhi dhātūhi,
suvibhattova sobhati.

Tasmiṃ rathe kañcanabimbavaṇṇe,
Yā tvaṃ ṭhitā bhāsasimaṃ padesaṃ;
Devate pucchitācikkha,
Kissa kammassidaṃ phalan”ti.

“Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ,
Muttācitaṃ hemajālena channaṃ;
Parinibbute gotame appameyye,
Pasannacittā ahamābhiropayiṃ.

Tāhaṃ kammaṃ karitvāna,
kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā,
sampamodāmanāmayā”ti.


Mallikāvimānaṃ aṭṭhamaṃ.

17
0

Comments