4.5.9 Sandhibhedajātaka
“Neva itthīsu sāmaññaṃ,
nāpi bhakkhesu sārathi;
Athassa sandhibhedassa,
passa yāva sucintitaṃ.
Asi tikkhova maṃsamhi,
pesuññaṃ parivattati;
Yatthūsabhañca sīhañca,
bhakkhayanti migādhamā.
Imaṃ so sayanaṃ seti,
yamimaṃ passasi sārathi;
Yo vācaṃ sandhibhedassa,
pisuṇassa nibodhati.
Te janā sukhamedhanti,
narā saggagatāriva;
Ye vācaṃ sandhibhedassa,
nāvabodhanti sārathī”ti.
Sandhibhedajātakaṃ navamaṃ.
170