4.5.9 Sandhibhedajātaka

“Neva itthīsu sāmaññaṃ,
nāpi bhakkhesu sārathi;
Athassa sandhibhedassa,
passa yāva sucintitaṃ.

Asi tikkhova maṃsamhi,
pesuññaṃ parivattati;
Yatthūsabhañca sīhañca,
bhakkhayanti migādhamā.

Imaṃ so sayanaṃ seti,
yamimaṃ passasi sārathi;
Yo vācaṃ sandhibhedassa,
pisuṇassa nibodhati.

Te janā sukhamedhanti,
narā saggagatāriva;
Ye vācaṃ sandhibhedassa,
nāvabodhanti sārathī”ti.


Sandhibhedajātakaṃ navamaṃ.

17
0

Comments