11.9 Biḷālidāyakattheraapadāna

“Himavantassāvidūre,
vasāmi paṇṇasanthare;
Ghāsesu gedhamāpanno,
seyyasīlo cahaṃ tadā.

Khaṇantālu kalambāni,
biḷālitakkalāni ca;
Kolaṃ bhallātakaṃ billaṃ,
āhatvā paṭiyāditaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama saṅkappamaññāya,
āgacchi mama santikaṃ.

Upāgataṃ mahānāgaṃ,
devadevaṃ narāsabhaṃ;
Biḷāliṃ paggahetvāna,
pattamhi okiriṃ ahaṃ.

Paribhuñji mahāvīro,
tosayanto mamaṃ tadā;
Paribhuñjitvāna sabbaññū,
imaṃ gāthaṃ abhāsatha.

‘Sakaṃ cittaṃ pasādetvā,
biḷāliṃ me adā tuvaṃ;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjasi’.

Carimaṃ vattate mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Catupaññāsito kappe,
sumekhaliyasavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.


Biḷālidāyakattherassāpadānaṃ navamaṃ.

16
0

Comments