40.1.1 Cintanākāra
‘Bahū medhigatā bhogā,
phītaṃ antepuraṃ mama;
Rājāpi sannimantesi,
ānando pathavissaro.
Ayañca buddho uppanno,
adhiccuppattiko muni;
Saṃvijjanti ca me bhogā,
dānaṃ dassāmi satthuno.
Padumena rājaputtena,
dinnaṃ dānavaraṃ jine;
Hatthināge ca pallaṅke,
apassenañcanappakaṃ.
Ahampi dānaṃ dassāmi,
saṃghe gaṇavaruttame;
Adinnapubbamaññesaṃ,
bhavissaṃ ādikammiko.
Cintetvāhaṃ bahuvidhaṃ,
yāge yassa sukhaṃphalaṃ;
Parikkhāradānamaddakkhiṃ,
mama saṅkappapūraṇaṃ.
Parikkhārāni dassāmi,
saṃghe gaṇavaruttame;
Adinnapubbamaññesaṃ,
bhavissaṃ ādikammiko’.
170