21.6 Udakadāyakattheraapadāna

“Bhuñjantaṃ samaṇaṃ disvā,
vippasannamanāvilaṃ;
Ghaṭenodakamādāya,
siddhatthassa adāsahaṃ.

Nimmalo homahaṃ ajja,
vimalo khīṇasaṃsayo;
Bhave nibbattamānamhi,
phalaṃ nibbattate mama.

Catunnavutito kappe,
udakaṃ yamadāsahaṃ;
Duggatiṃ nābhijānāmi,
dakadānassidaṃ phalaṃ.

Ekasaṭṭhimhito kappe,
ekova vimalo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.


Udakadāyakattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments