20.3 Pācittiyādipañhā

Adhiṭṭhitaṃ rajanāya rattaṃ,
Kappakatampi santaṃ;
Paribhuñjantassa āpatti,
Pañhā mesā kusalehi cintitā.

Atthaṅgate sūriye bhikkhu maṃsāni khādati,
Na ummattako na ca pana khittacitto;
Na cāpi so vedanāṭṭo bhaveyya,
Na cassa hoti āpatti;
So ca dhammo sugatena desito,
Pañhā mesā kusalehi cintitā.

Na rattacitto na ca pana theyyacitto,
Na cāpi so paraṃ maraṇāya cetayi;
Salākaṃ dentassa hoti chejjaṃ,
Paṭiggaṇhantassa thullaccayaṃ;
Pañhā mesā kusalehi cintitā.

Na cāpi āraññakaṃ sāsaṅkasammataṃ,
Na cāpi saṃghena sammuti dinnā;
Na cassa kathinaṃ atthataṃ tattheva,
Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ;
Tattheva aruṇaṃ uggacchantassa anāpatti,
Pañhā mesā kusalehi cintitā.

Kāyikāni na vācasikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Vācasikāni na kāyikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Tissitthiyo methunaṃ taṃ na seve,
Tayo purise tayo anariyapaṇḍake;
Na cācare methunaṃ byañjanasmiṃ,
Chejjaṃ siyā methunadhammapaccayā;
Pañhā mesā kusalehi cintitā.

Mātaraṃ cīvaraṃ yāce,
No ca saṃghe pariṇataṃ;
Kenassa hoti āpatti,
Anāpatti ca ñātake;
Pañhā mesā kusalehi cintitā.

Kuddho ārādhako hoti,
Kuddho hoti garahiyo;
Atha ko nāma so dhammo,
Yena kuddho pasaṃsiyo;
Pañhā mesā kusalehi cintitā.

Tuṭṭho ārādhako hoti,
Tuṭṭho hoti garahiyo;
Atha ko nāma so dhammo,
Yena tuṭṭho garahiyo;
Pañhā mesā kusalehi cintitā.

Saṃghādisesaṃ thullaccayaṃ,
Pācittiyaṃ pāṭidesanīyaṃ;
Dukkaṭaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Ubho paripuṇṇavīsativassā,
Ubhinnaṃ ekupajjhāyo;
Ekācariyo ekā kammavācā,
Eko upasampanno eko anupasampanno;
Pañhā mesā kusalehi cintitā.

Akappakataṃ nāpi rajanāya rattaṃ,
Tena nivattho yena kāmaṃ vajeyya;
Na cassa hoti āpatti,
So ca dhammo sugatena desito;
Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti,
Paṭiggaho tena na vijjati;
Āpajjati garukaṃ na lahukaṃ,
Tañca paribhogapaccayā;
Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti,
Paṭiggaho tena na vijjati;
Āpajjati lahukaṃ na garukaṃ,
Tañca paribhogapaccayā;
Pañhā mesā kusalehi cintitā.

Āpajjati garukaṃ sāvasesaṃ,
Chādeti anādariyaṃ paṭicca;
Na bhikkhunī no ca phuseyya vajjaṃ,
Pañhā mesā kusalehi cintitā.


Sedamocanagāthā niṭṭhitā.


Tassuddānaṃ

Asaṃvāso avissajji,
Dasa ca anukkhittako;
Upeti dhammaṃ ubbhakkhakaṃ,
Tato saññācikā ca dve.

Na kāyikañca garukaṃ,
na kāyikaṃ na vācasikaṃ;
Anālapanto sikkhā ca,
ubho ca caturo janā.

Itthī telañca nissaggi,
bhikkhu ca padavītiyo;
Nivattho ca na ca ñatti,
na mātaraṃ pitaraṃ hane.

Acodayitvā codayitvā,
chindantaṃ saccameva ca;
Adhiṭṭhitañcatthaṅgate,
na rattaṃ na cāraññakaṃ.

Kāyikā vācasikā ca,
tissitthī cāpi mātaraṃ;
Kuddho ārādhako tuṭṭho,
saṃghādisesā ca ubho.

Akappakataṃ na deti,
Na detāpajjatī garuṃ;
Sedamocanikā gāthā,
Pañhā viññūhi vibhāvitāti.

18
0

Comments