22.1.10.6 Cūḷavanavaṇṇanā

“Esa selo mahābrahme,
pabbato gandhamādano;
Yattha vessantaro rājā,
saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati.

Ete nīlā padissanti,
nānāphaladharā dumā;
Uggatā abbhakūṭāva,
nīlā añjanapabbatā.

Dhavassakaṇṇā khadirā,
sālā phandanamāluvā;
Sampavedhanti vātena,
sakiṃ pītāva māṇavā.

Upari dumapariyāyesu,
Saṅgītiyova suyyare;
Najjuhā kokilasaṅghā,
Sampatanti dumā dumaṃ.

Avhayanteva gacchantaṃ,
sākhāpattasamīritā;
Ramayanteva āgantaṃ,
modayanti nivāsinaṃ;
Yattha vessantaro rājā,
saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati.

Ambā kapitthā panasā,
sālā jambū vibhītakā;
Harītakī āmalakā,
assatthā badarāni ca.

Cārutimbarukkhā cettha,
nigrodhā ca kapitthanā;
Madhumadhukā thevanti,
nīce pakkā cudumbarā.

Pārevatā bhaveyyā ca,
muddikā ca madhutthikā;
Madhuṃ anelakaṃ tattha,
sakamādāya bhuñjare.

Aññettha pupphitā ambā,
aññe tiṭṭhanti dovilā;
Aññe āmā ca pakkā ca,
bhekavaṇṇā tadūbhayaṃ.

Athettha heṭṭhā puriso,
ambapakkāni gaṇhati;
Āmāni ceva pakkāni,
vaṇṇagandharasuttame.

Ateva me acchariyaṃ,
hiṅkāro paṭibhāti maṃ;
Devānamiva āvāso,
sobhati nandanūpamo.

Vibhedikā nāḷikerā,
khajjurīnaṃ brahāvane;
Mālāva ganthitā ṭhanti,
dhajaggāneva dissare;
Nānāvaṇṇehi pupphehi,
nabhaṃ tārācitāmiva.

Kuṭajī kuṭṭhatagarā,
pāṭaliyo ca pupphitā;
Punnāgā giripunnāgā,
koviḷārā ca pupphitā.

Uddālakā somarukkhā,
agaruphalliyā bahū;
Puttajīvā ca kakudhā,
asanā cettha pupphitā.

Kuṭajā salaḷā nīpā,
kosambā labujā dhavā;
Sālā ca pupphitā tattha,
palālakhalasannibhā.

Tassāvidūre pokkharaṇī,
bhūmibhāge manorame;
Padumuppalasañchannā,
devānamiva nandane.

Athettha puppharasamattā,
kokilā mañjubhāṇikā;
Abhinādenti pavanaṃ,
utusampupphite dume.

Bhassanti makarandehi,
pokkhare pokkhare madhū;
Athettha vātā vāyanti,
dakkhiṇā atha pacchimā;
Padumakiñjakkhareṇūhi,
okiṇṇo hoti assamo.

Thūlā siṅghāṭakā cettha,
saṃsādiyā pasādiyā;
Macchakacchapabyāviddhā,
bahū cettha mupayānakā;
Madhuṃ bhisehi savati,
khirasappimuḷālibhi.

Surabhī taṃ vanaṃ vāti,
nānāgandhasamoditaṃ;
Sammaddateva gandhena,
pupphasākhāhi taṃ vanaṃ;
Bhamarā pupphagandhena,
samantā mabhināditā.

Athettha sakuṇā santi,
nānāvaṇṇā bahū dijā;
Modanti saha bhariyāhi,
aññamaññaṃ pakūjino.

Nandikā jīvaputtā ca,
jīvaputtā piyā ca no;
Piyā puttā piyā nandā,
dijā pokkharaṇīgharā.

Mālāva ganthitā ṭhanti,
dhajaggāneva dissare;
Nānāvaṇṇehi pupphehi,
kusaleheva suganthitā;
Yattha vessantaro rājā,
saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati”.

“Idañca me sattubhattaṃ,
Madhunā paṭisaṃyutaṃ;
Madhupiṇḍikā ca sukatāyo,
Sattubhattaṃ dadāmi te”.

“Tuyheva sambalaṃ hotu,
nāhaṃ icchāmi sambalaṃ;
Itopi brahme gaṇhāhi,
gaccha brahme yathāsukhaṃ.

Ayaṃ ekapadī eti,
ujuṃ gacchati assamaṃ;
Isīpi accuto tattha,
paṅkadanto rajassiro;
Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ.

Cammavāsī chamā seti,
jātavedaṃ namassati;
Taṃ tvaṃ gantvāna pucchassu,
so te maggaṃ pavakkhati”.

Idaṃ sutvā brahmabandhu,
cetaṃ katvā padakkhiṇaṃ;
Udaggacitto pakkāmi,
yenāsi accuto isi.


Cūḷavanavaṇṇanā.

12
0

Comments