22.1.9.9 Kāḷāgirikaṇḍa

“Avasiṃ ahaṃ tuyha tīhaṃ agāre,
Annena pānena upaṭṭhitosmi;
Mitto mamāsī visajjāmahaṃ taṃ,
Kāmaṃ gharaṃ uttamapañña gaccha.

Api hāyatu nāgakulā attho,
Alampi me nāgakaññāya hotu;
So tvaṃ sakeneva subhāsitena,
Muttosi me ajja vadhāya pañña”.

“Handa tuvaṃ yakkha mamampi nehi,
Sasuraṃ te atthaṃ mayi carassu;
Mayañca nāgādhipatiṃ vimānaṃ,
Dakkhemu nāgassa adiṭṭhapubbaṃ”.

“Yaṃ ve narassa ahitāya assa,
Na taṃ pañño arahati dassanāya;
Atha kena vaṇṇena amittagāmaṃ,
Tuvamicchasi uttamapañña gantuṃ”.

“Addhā pajānāmi ahampi etaṃ,
Na taṃ pañño arahati dassanāya;
Pāpañca me natthi kataṃ kuhiñci,
Tasmā na saṅke maraṇāgamāya”.

“Handa ca ṭhānaṃ atulānubhāvaṃ,
Mayā saha dakkhasi ehi katte;
Yatthacchati naccagītehi nāgo,
Rājā yathā vessavaṇo naḷiññaṃ.

Taṃ nāgakaññā caritaṃ gaṇena,
Nikīḷitaṃ niccamaho ca rattiṃ;
Pahūtamālyaṃ bahupupphachannaṃ,
Obhāsatī vijjurivantalikkhe.

Annena pānena upetarūpaṃ,
Naccehi gītehi ca vāditehi;
Paripūraṃ kaññāhi alaṅkatāhi,
Upasobhati vatthapilandhanena.

So puṇṇako kurūnaṃ kattuseṭṭhaṃ,
Nisīdayī pacchato āsanasmiṃ;
Ādāya kattāramanomapaññaṃ,
Upānayī bhavanaṃ nāgarañño.

Patvāna ṭhānaṃ atulānubhāvaṃ,
Aṭṭhāsi kattā pacchato puṇṇakassa;
Sāmaggipekkhamāno nāgarājā,
Pubbeva jāmātaramajjhabhāsatha.

Yannu tuvaṃ agamā maccalokaṃ,
Anvesamāno hadayaṃ paṇḍitassa;
Kacci samiddhena idhānupatto,
Ādāya kattāramanomapaññaṃ”.

“Ayañhi so āgato yaṃ tvamicchasi,
Dhammena laddho mama dhammapālo;
Taṃ passatha sammukhā bhāsamānaṃ,
Sukho have sappurisehi saṅgamo”.


Kāḷāgirikaṇḍaṃ nāma.

“Adiṭṭhapubbaṃ disvāna,
macco maccubhayaṭṭito;
Byamhito nābhivādesi,
nayidaṃ paññavatāmiva”.

“Na camhi byamhito nāga,
na ca maccubhayaṭṭito;
Na vajjho abhivādeyya,
vajjhaṃ vā nābhivādaye.

Kathaṃ no abhivādeyya,
abhivādāpayetha ve;
Yaṃ naro hantumiccheyya,
taṃ kammaṃ nupapajjati”.

“Evametaṃ yathā brūsi,
saccaṃ bhāsasi paṇḍita;
Na vajjho abhivādeyya,
vajjhaṃ vā nābhivādaye.

Kathaṃ no abhivādeyya,
abhivādāpayetha ve;
Yaṃ naro hantumiccheyya,
taṃ kammaṃ nupapajjati”.

“Asassataṃ sassataṃ nu tavayidaṃ,
Iddhī jutī balavīriyūpapatti;
Pucchāmi taṃ nāgarājetamatthaṃ,
Kathaṃ nu te laddhamidaṃ vimānaṃ.

Adhiccaladdhaṃ pariṇāmajaṃ te,
Sayaṃkataṃ udāhu devehi dinnaṃ;
Akkhāhi me nāgarājetamatthaṃ,
Yatheva te laddhamidaṃ vimānaṃ”.

“Nādhiccaladdhaṃ na pariṇāmajaṃ me,
Na sayaṃkataṃ nāpi devehi dinnaṃ;
Sakehi kammehi apāpakehi,
Puññehi me laddhamidaṃ vimānaṃ”.

“Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca te nāga mahāvimānaṃ”.

“Ahañca bhariyā ca manussaloke,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.

Mālañca gandhañca vilepanañca,
Padīpiyaṃ seyyamupassayañca;
Acchādanaṃ sāyanamannapānaṃ,
Sakkacca dānāni adamha tattha.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca me dhīra mahāvimānaṃ”.

“Evañce te laddhamidaṃ vimānaṃ,
Jānāsi puññānaṃ phalūpapattiṃ;
Tasmā hi dhammaṃ cara appamatto,
Yathā vimānaṃ puna māvasesi”.

“Nayidha santi samaṇabrāhmaṇā ca,
Yesannapānāni dademu katte;
Akkhāhi me pucchito etamatthaṃ,
Yathā vimānaṃ puna māvasema”.

“Bhogī hi te santi idhūpapannā,
Puttā ca dārā anujīvino ca;
Tesu tuvaṃ vacasā kammunā ca,
Asampaduṭṭho ca bhavāhi niccaṃ.

Evaṃ tuvaṃ nāga asampadosaṃ,
Anupālaya vacasā kammunā ca;
Ṭhatvā idha yāvatāyukaṃ vimāne,
Uddhaṃ ito gacchasi devalokaṃ”.

“Addhā hi so socati rājaseṭṭho,
Tayā vinā yassa tuvaṃ sajibbo;
Dukkhūpanītopi tayā samecca,
Vindeyya poso sukhamāturopi”.

“Addhā sataṃ bhāsasi nāga dhammaṃ,
Anuttaraṃ atthapadaṃ suciṇṇaṃ;
Etādisiyāsu hi āpadāsu,
Paññāyate mādisānaṃ viseso”.

“Akkhāhi no tāyaṃ mudhā nu laddho,
Akkhehi no tāyaṃ ajesi jūte;
Dhammena laddho iti tāyamāha,
Kathaṃ nu tvaṃ hatthamimassa māgato”.

“Yo missaro tattha ahosi rājā,
Tamāyamakkhehi ajesi jūte;
So maṃ jito rājā imassadāsi,
Dhammena laddhosmi asāhasena”.

Mahorago attamano udaggo,
Sutvāna dhīrassa subhāsitāni;
Hatthe gahetvāna anomapaññaṃ,
Pāvekkhi bhariyāya tadā sakāse.

“Yena tvaṃ vimale paṇḍu,
yena bhattaṃ na ruccati;
Na ca me tādiso vaṇṇo,
ayameso tamonudo.

Yassa te hadayenattho,
āgatāyaṃ pabhaṅkaro;
Tassa vākyaṃ nisāmehi,
dullabhaṃ dassanaṃ puna”.

Disvāna taṃ vimalā bhūripaññaṃ,
Dasaṅgulī añjaliṃ paggahetvā;
Haṭṭhena bhāvena patītarūpā,
Iccabravi kurūnaṃ kattuseṭṭhaṃ.

“Adiṭṭhapubbaṃ disvāna,
macco maccubhayaṭṭito;
Byamhito nābhivādesi,
nayidaṃ paññavatāmiva”.

“Na camhi byamhito nāgi,
na ca maccubhayaṭṭito;
Na vajjho abhivādeyya,
vajjhaṃ vā nābhivādaye.

Kathaṃ no abhivādeyya,
abhivādāpayetha ve;
Yaṃ naro hantumiccheyya,
taṃ kammaṃ nupapajjati”.

“Evametaṃ yathā brūsi,
saccaṃ bhāsasi paṇḍita;
Na vajjho abhivādeyya,
vajjhaṃ vā nābhivādaye.

Kathaṃ no abhivādeyya,
abhivādāpayetha ve;
Yaṃ naro hantumiccheyya,
taṃ kammaṃ nupapajjati”.

“Asassataṃ sassataṃ nu tavayidaṃ,
Iddhī jutī balavīriyūpapatti;
Pucchāmi taṃ nāgakaññetamatthaṃ,
Kathaṃ nu te laddhamidaṃ vimānaṃ.

Adhiccaladdhaṃ pariṇāmajaṃ te,
Sayaṃkataṃ udāhu devehi dinnaṃ;
Akkhāhi me nāgakaññetamatthaṃ,
Yatheva te laddhamidaṃ vimānaṃ”.

“Nādhiccaladdhaṃ na pariṇāmajaṃ me,
Na sayaṃ kataṃ nāpi devehi dinnaṃ;
Sakehi kammehi apāpakehi,
Puññehi me laddhamidaṃ vimānaṃ”.

“Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca te nāgi mahāvimānaṃ”.

“Ahañca kho sāmiko cāpi mayhaṃ,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.

Mālañca gandhañca vilepanañca,
Padīpiyaṃ seyyamupassayañca;
Acchādanaṃ sāyanamannapānaṃ,
Sakkacca dānāni adamha tattha.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca me dhīra mahāvimānaṃ”.

“Evañce te laddhamidaṃ vimānaṃ,
Jānāsi puññānaṃ phalūpapattiṃ;
Tasmā hi dhammaṃ cara appamattā,
Yathā vimānaṃ puna māvasesi”.

“Nayidha santi samaṇabrāhmaṇā ca,
Yesannapānāni dademu katte;
Akkhāhi me pucchito etamatthaṃ,
Yathā vimānaṃ puna māvasema”.

“Bhogī hi te santi idhūpapannā,
Puttā ca dārā anujīvino ca;
Tesu tuvaṃ vacasā kammunā ca,
Asampaduṭṭhā ca bhavāhi niccaṃ.

Evaṃ tuvaṃ nāgi asampadosaṃ,
Anupālaya vacasā kammunā ca;
Ṭhatvā idha yāvatāyukaṃ vimāne,
Uddhaṃ ito gacchasi devalokaṃ”.

“Addhā hi so socati rājaseṭṭho,
Tayā vinā yassa tuvaṃ sajibbo;
Dukkhūpanītopi tayā samecca,
Vindeyya poso sukhamāturopi”.

“Addhā sataṃ bhāsasi nāgi dhammaṃ,
Anuttaraṃ atthapadaṃ suciṇṇaṃ;
Etādisiyāsu hi āpadāsu,
Paññāyate mādisānaṃ viseso”.

“Akkhāhi no tāyaṃ mudhā nu laddho,
Akkhehi no tāyaṃ ajesi jūte;
Dhammena laddho iti tāyamāha,
Kathaṃ nu tvaṃ hatthamimassa māgato”.

“Yo missaro tattha ahosi rājā,
Tamāyamakkhehi ajesi jūte;
So maṃ jito rājā imassadāsi,
Dhammena laddhosmi asāhasena”.

Yatheva varuṇo nāgo,
pañhaṃ pucchittha paṇḍitaṃ;
Tatheva nāgakaññāpi,
pañhaṃ pucchittha paṇḍitaṃ.

Yatheva varuṇaṃ nāgaṃ,
dhīro tosesi pucchito;
Tatheva nāgakaññampi,
dhīro tosesi pucchito.

Ubhopi te attamane viditvā,
Mahoragaṃ nāgakaññañca dhīro;
Achambhī abhīto alomahaṭṭho,
Iccabravi varuṇaṃ nāgarājānaṃ.

“Mā rodhayi nāga āyāhamasmi,
Yena tavattho idaṃ sarīraṃ;
Hadayena maṃsena karohi kiccaṃ,
Sayaṃ karissāmi yathāmati te”.

“Paññā have hadayaṃ paṇḍitānaṃ,
Te tyamha paññāya mayaṃ sutuṭṭhā;
Anūnanāmo labhatajja dāraṃ,
Ajjeva taṃ kuruyo pāpayātu”.

Sa puṇṇako attamano udaggo,
Irandhatiṃ nāgakaññaṃ labhitvā;
Haṭṭhena bhāvena patītarūpo,
Iccabravi kurūnaṃ kattuseṭṭhaṃ.

“Bhariyāya maṃ tvaṃ akari samaṅgiṃ,
Ahañca te vidhura karomi kiccaṃ;
Idañca te maṇiratanaṃ dadāmi,
Ajjeva taṃ kuruyo pāpayāmi”.

“Ajeyyamesā tava hotu metti,
Bhariyāya kaccāna piyāya saddhiṃ;
Ānandi vitto sumano patīto,
Datvā maṇiṃ mañca nayindapatthaṃ”.

Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ,
Nisīdayī purato āsanasmiṃ;
Ādāya kattāramanomapaññaṃ,
Upānayī nagaraṃ indapatthaṃ.

Mano manussassa yathāpi gacche,
Tatopissa khippataraṃ ahosi;
Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ,
Upānayī nagaraṃ indapatthaṃ.

“Etindapatthaṃ nagaraṃ padissati,
Rammāni ca ambavanāni bhāgaso;
Ahañca bhariyāya samaṅgibhūto,
Tuvañca pattosi sakaṃ niketaṃ”.

Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ,
Oropiya dhammasabhāya majjhe;
Ājaññamāruyha anomavaṇṇo,
Pakkāmi vehāyasamantalikkhe.

Taṃ disvā rājā paramappatīto,
Uṭṭhāya bāhāhi palissajitvā;
Avikampayaṃ dhammasabhāya majjhe,
Nisīdayī pamukhamāsanasmiṃ.

“Tvaṃ no vinetāsi rathaṃva naddhaṃ,
Nandanti taṃ kuruyo dassanena;
Akkhāhi me pucchito etamatthaṃ,
Kathaṃ pamokkho ahu māṇavassa”.

“Yaṃ māṇavotyābhivadī janinda,
Na so manusso naravīraseṭṭha;
Yadi te suto puṇṇako nāma yakkho,
Rañño kuverassa hi so sajibbo.

Bhūmindharo varuṇo nāma nāgo,
Brahā sucī vaṇṇabalūpapanno;
Tassānujaṃ dhītaraṃ kāmayāno,
Irandhatī nāma sā nāgakaññā.

Tassā sumajjhāya piyāya hetu,
Patārayittha maraṇāya mayhaṃ;
So ceva bhariyāya samaṅgibhūto,
Ahañca anuññāto maṇi ca laddho”.

“Rukkho hi mayhaṃ padvāre sujāto,
Paññākkhandho sīlamayassa sākhā;
Atthe ca dhamme ca ṭhito nipāko,
Gavapphalo hatthigavāssachanno.

Naccagītatūriyābhinādite,
Ucchijja senaṃ puriso ahāsi;
So no ayaṃ āgato sanniketaṃ,
Rukkhassimassāpacitiṃ karotha.

Ye keci vittā mama paccayena,
Sabbeva te pātukarontu ajja;
Tibbāni katvāna upāyanāni,
Rukkhassimassāpacitiṃ karotha.

Ye keci baddhā mama atthi raṭṭhe,
Sabbeva te bandhanā mocayantu;
Yatheva yaṃ bandhanasmā pamutto,
Evamete muñcare bandhanasmā.

Unnaṅgalā māsamimaṃ karontu,
Maṃsodanaṃ brāhmaṇā bhakkhayantu;
Amajjapā majjarahā pivantu,
Puṇṇāhi thālāhi palissutāhi.

Mahāpathaṃ nicca samavhayantu,
Tibbañca rakkhaṃ vidahantu raṭṭhe;
Yathāññamaññaṃ na viheṭhayeyyuṃ,
Rukkhassimassāpacitiṃ karotha”.

Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Bahuṃ annañca pānañca,
paṇḍitassābhihārayuṃ.

Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Bahuṃ annañca pānañca,
paṇḍitassābhihārayuṃ.

Samāgatā jānapadā,
negamā ca samāgatā;
Bahuṃ annañca pānañca,
paṇḍitassābhihārayuṃ.

Bahujano pasannosi,
disvā paṇḍitamāgate;
Paṇḍitamhi anuppatte,
celukkhepo pavattathāti.


Vidhurajātakaṃ navamaṃ.

14
0

Comments