2.2.1.1 Anulomapuggala

»  Yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhatīti?

Sacakkhukānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ sotāyatanaṃ nirujjhati. Sacakkhukānaṃ sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati sotāyatanañca nirujjhati.

«  Yassa vā pana sotāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?

Sasotakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sasotakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhati cakkhāyatanañca nirujjhati.

»  Yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?

Sacakkhukānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Sacakkhukānaṃ saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhati.

«  Yassa vā pana ghānāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?

Saghānakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Saghānakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati cakkhāyatanañca nirujjhati.

»  Yassa cakkhāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana rūpāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?

Sarūpakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati cakkhāyatanañca nirujjhati.

»  Yassa cakkhāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana manāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?

Sacittakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati cakkhāyatanañca nirujjhati.

»  Yassa cakkhāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?

Acakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ.)

»  Yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana rūpāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?

Sarūpakānaṃ aghānakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati ghānāyatanañca nirujjhati.

»  Yassa ghānāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana manāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?

Sacittakānaṃ aghānakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati ghānāyatanañca nirujjhati.

»  Yassa ghānāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?

Aghānakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati ghānāyatanañca nirujjhati. (Ghānāyatanamūlakaṃ.)

»  Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti?

Acittakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sarūpakānaṃ sacittakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati manāyatanañca nirujjhati.

«  Yassa vā pana manāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti?

Arūpakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ sacittakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati rūpāyatanañca nirujjhati.

»  Yassa rūpāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti?

Arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati rūpāyatanañca nirujjhati.

»  Yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.

«  Yassa vā pana dhammāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti?

Acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati manāyatanañca nirujjhati.

12
0

Comments