6.5 Opavayhattheraapadāna

“Padumuttarabuddhassa,
ājānīyamadāsahaṃ;
Niyyādetvāna sambuddhe,
agamāsiṃ sakaṃ gharaṃ.

Devalo nāma nāmena,
satthuno aggasāvako;
Varadhammassa dāyādo,
āgacchi mama santikaṃ.

Sapattabhāro bhagavā,
ājāneyyo na kappati;
Tava saṅkappamaññāya,
adhivāsesi cakkhumā.

Agghāpetvā vātajavaṃ,
sindhavaṃ sīghavāhanaṃ;
Padumuttarabuddhassa,
khamanīyamadāsahaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Khamanīyaṃ vātajavaṃ,
cittaṃ nibbattate mama.

Lābhaṃ tesaṃ suladdhaṃva,
ye labhantupasampadaṃ;
Punapi payirupāseyyaṃ,
buddho loke sace bhave.

Aṭṭhavīsatikkhattuṃhaṃ,
rājā āsiṃ mahabbalo;
Cāturanto vijitāvī,
jambusaṇḍassa issaro.

Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Pattosmi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Catutiṃsasahassamhi,
mahātejosi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā opavayho thero imā gāthāyo abhāsitthāti.


Opavayhattherassāpadānaṃ pañcamaṃ.

14
0

Comments