1.4.1 Mañjiṭṭhakavimānavatthu

“Mañjiṭṭhake vimānasmiṃ,
soṇṇavālukasanthate;
Pañcaṅgikena tūriyena,
ramasi suppavādite.

Tamhā vimānā oruyha,
nimmitā ratanāmayā;
Ogāhasi sālavanaṃ,
pupphitaṃ sabbakālikaṃ.

Yassa yasseva sālassa,
mūle tiṭṭhasi devate;
So so muñcati pupphāni,
onamitvā dumuttamo.

Vāteritaṃ sālavanaṃ,
ādhutaṃ dijasevitaṃ;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.

Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Ahaṃ manussesu manussabhūtā,
Dāsī ayirakule ahuṃ;
Buddhaṃ nisinnaṃ disvāna,
Sālapupphehi okiriṃ.

Vaṭaṃsakañca sukataṃ,
sālapupphamayaṃ ahaṃ;
Buddhassa upanāmesiṃ,
pasannā sehi pāṇibhi.

Tāhaṃ kammaṃ karitvāna,
kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā,
sampamodāmanāmayā”ti.


Mañjiṭṭhakavimānaṃ paṭhamaṃ.

16
0

Comments