17.1.2 Sāriputtattheragāthā

“Yathācārī yathāsato satīmā,
Yatasaṅkappajjhāyi appamatto;
Ajjhattarato samāhitatto,
Eko santusito tamāhu bhikkhuṃ.

Allaṃ sukkhaṃ vā bhuñjanto,
Na bāḷhaṃ suhito siyā;
Ūnūdaro mitāhāro,
Sato bhikkhu paribbaje.

Cattāro pañca ālope,
abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya,
pahitattassa bhikkhuno.

Kappiyaṃ tañce chādeti,
cīvaraṃ idamatthikaṃ;
Alaṃ phāsuvihārāya,
pahitattassa bhikkhuno.

Pallaṅkena nisinnassa,
jaṇṇuke nābhivassati;
Alaṃ phāsuvihārāya,
pahitattassa bhikkhuno.

Yo sukhaṃ dukkhato adda,
dukkhamaddakkhi sallato;
Ubhayantarena nāhosi,
kena lokasmi kiṃ siyā.

Mā me kadāci pāpiccho,
kusīto hīnavīriyo;
Appassuto anādaro,
kena lokasmi kiṃ siyā.

Bahussuto ca medhāvī,
sīlesu susamāhito;
Cetosamathamanuyutto,
api muddhani tiṭṭhatu.

Yo papañcamanuyutto,
papañcābhirato mago;
Virādhayī so nibbānaṃ,
yogakkhemaṃ anuttaraṃ.

Yo ca papañcaṃ hitvāna,
nippapañcapathe rato;
Ārādhayī so nibbānaṃ,
yogakkhemaṃ anuttaraṃ.

Gāme vā yadi vāraññe,
Ninne vā yadi vā thale;
Yattha arahanto viharanti,
Taṃ bhūmirāmaṇeyyakaṃ.

Ramaṇīyāni araññāni,
yattha na ramatī jano;
Vītarāgā ramissanti,
na te kāmagavesino.

Nidhīnaṃva pavattāraṃ,
yaṃ passe vajjadassinaṃ;
Niggayhavādiṃ medhāviṃ,
tādisaṃ paṇḍitaṃ bhaje;
Tādisaṃ bhajamānassa,
seyyo hoti na pāpiyo.

Ovadeyyānusāseyya,
asabbhā ca nivāraye;
Satañhi so piyo hoti,
asataṃ hoti appiyo.

Aññassa bhagavā buddho,
dhammaṃ desesi cakkhumā;
Dhamme desiyamānamhi,
sotamodhesimatthiko;
Taṃ me amoghaṃ savanaṃ,
vimuttomhi anāsavo.

Neva pubbenivāsāya,
napi dibbassa cakkhuno;
Cetopariyāya iddhiyā,
cutiyā upapattiyā;
Sotadhātuvisuddhiyā,
paṇidhī me na vijjati”.

“Rukkhamūlaṃva nissāya,
muṇḍo saṅghāṭipāruto;
Paññāya uttamo thero,
upatissova jhāyati.

Avitakkaṃ samāpanno,
sammāsambuddhasāvako;
Ariyena tuṇhībhāvena,
upeto hoti tāvade.

Yathāpi pabbato selo,
acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu,
pabbatova na vedhati”.

“Anaṅgaṇassa posassa,
niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa,
abbhamattaṃva khāyati.

Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Nikkhipissaṃ imaṃ kāyaṃ,
sampajāno patissato.

Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā”.

“Ubhayena midaṃ maraṇameva,
Nāmaraṇaṃ pacchā vā pure vā;
Paṭipajjatha mā vinassatha,
Khaṇo vo mā upaccagā.

Nagaraṃ yathā paccantaṃ,
guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ,
khaṇo vo mā upaccagā;
Khaṇātītā hi socanti,
nirayamhi samappitā”.

“Upasanto uparato,
mantabhāṇī anuddhato;
Dhunāti pāpake dhamme,
dumapattaṃva māluto.

Upasanto uparato,
mantabhāṇī anuddhato;
Appāsi pāpake dhamme,
dumapattaṃva māluto.

Upasanto anāyāso,
vippasanno anāvilo;
Kalyāṇasīlo medhāvī,
dukkhassantakaro siyā”.

“Na vissase ekatiyesu evaṃ,
Agārisu pabbajitesu cāpi;
Sādhūpi hutvā na asādhu honti,
Asādhu hutvā puna sādhu honti.

Kāmacchando ca byāpādo,
thinamiddhañca bhikkhuno;
Uddhaccaṃ vicikicchā ca,
pañcete cittakelisā.

Yassa sakkariyamānassa,
asakkārena cūbhayaṃ;
Samādhi na vikampati,
appamādavihārino.

Taṃ jhāyinaṃ sātatikaṃ,
sukhumadiṭṭhivipassakaṃ;
Upādānakkhayārāmaṃ,
āhu sappuriso iti.

Mahāsamuddo pathavī,
pabbato anilopi ca;
Upamāya na yujjanti,
satthu varavimuttiyā.

Cakkānuvattako thero,
mahāñāṇī samāhito;
Pathavāpaggisamāno,
na rajjati na dussati.

Paññāpāramitaṃ patto,
mahābuddhi mahāmati;
Ajaḷo jaḷasamāno,
sadā carati nibbuto.

Pariciṇṇo mayā satthā,
…pe…
bhavanetti samūhatā.

Sampādethappamādena,
esā me anusāsanī;
Handāhaṃ parinibbissaṃ,
vippamuttomhi sabbadhī”ti.


…  Sāriputto thero… .

16
0

Comments