1.4.6 Bodhiyābuddhotikathā

๐ Bodhiyā buddhoti? Āmantā. Bodhiyā niruddhāya vigatāya paṭipassaddhāya abuddho hotīti? Na hevaṃ vattabbe…pe… .

๐ Bodhiyā buddhoti? Āmantā. Atītāya bodhiyā buddhoti? Na hevaṃ vattabbe…pe…  atītāya bodhiyā buddhoti? Āmantā. Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… .

๐ Bodhiyā buddhoti? Āmantā. Anāgatāya bodhiyā buddhoti? Na hevaṃ vattabbe…pe… .

๐ Anāgatāya bodhiyā buddhoti? Āmantā. Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… .

๐ Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Atītāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… .

๐ Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Anāgatāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Āmantā. Anāgatāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… .

๐ Atītāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Atītāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… .

๐ Anāgatāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Anāgatāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe…  maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… .

๐ Atītāya bodhiyā buddho, anāgatāya bodhiyā buddho, paccuppannāya bodhiyā buddhoti? Āmantā. Tīhi bodhīhi buddhoti? Na hevaṃ vattabbe…pe… .

๐ Tīhi bodhīhi buddhoti? Āmantā. Satataṃ samitaṃ abbokiṇṇaṃ tīhi bodhīhi samannāgato samohito, tisso bodhiyo paccupaṭṭhitāti? Na hevaṃ vattabbe…pe… .

× Na vattabbaṃ—

“bodhiyā buddho”ti? Āmantā. Nanu bodhipaṭilābhā buddhoti? Āmantā. Hañci bodhipaṭilābhā buddho, tena vata re vattabbe—

“bodhiyā buddho”ti.

๐ Bodhipaṭilābhā buddhoti, bodhiyā buddhoti? Āmantā. Bodhipaṭilābhā bodhīti? Na hevaṃ vattabbe…pe… .


Bodhiyā buddhotikathā niṭṭhitā.

16
0

Comments