11.2 Ñāṇasaññikattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Nisabhājāniyaṃ yathā;
Tidhāpabhinnaṃ mātaṅgaṃ,
Kuñjaraṃva mahesinaṃ.

Obhāsentaṃ disā sabbā,
uḷurājaṃva pūritaṃ;
Rathiyaṃ paṭipajjantaṃ,
lokajeṭṭhaṃ apassahaṃ.

Ñāṇe cittaṃ pasādetvā,
paggahetvāna añjaliṃ;
Pasannacitto sumano,
siddhatthamabhivādayiṃ.

Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
ñāṇasaññāyidaṃ phalaṃ.

Tesattatimhito kappe,
soḷasāsuṃ naruttamā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.


Ñāṇasaññikattherassāpadānaṃ dutiyaṃ.

18
0

Comments