2.2.6 Dukkhadhammasutta
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—
“‘dukkhadhammo, dukkhadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, dukkhadhammo”ti?
“Rūpaṃ kho, rādha, dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṅkhārā dukkhadhammo, viññāṇaṃ dukkhadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī”ti.
Chaṭṭhaṃ.
160