18.2 Nisseṇidāyakattheraapadāna

“Koṇḍaññassa bhagavato,
lokajeṭṭhassa tādino;
Ārohatthāya pāsādaṃ,
nisseṇī kāritā mayā.

Tena cittappasādena,
anubhotvāna sampadā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Ekattiṃsamhi kappānaṃ,
sahassamhi tayo ahuṃ;
Sambahulā nāma rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti.


Nisseṇidāyakattherassāpadānaṃ dutiyaṃ.

15
0

Comments