Kamma

Nocitto dhammo nocittassa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  nocittā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  nocittā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Nocitto dhammo cittassa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  nocittā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  nocittā cetanā vipākassa cittassa kammapaccayena paccayo.

Nocitto dhammo cittassa ca nocittassa ca dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  nocittā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  nocittā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo.

11
0

Comments