3.3.2 Paccanīka

»  Yo cakkhundriyaṃ na parijānissati so domanassindriyaṃ nappajahissatīti? Āmantā.

«  Yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānissatīti?

Dve puggalā domanassindriyaṃ nappajahissanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānissanti.

»  Yo cakkhundriyaṃ na parijānissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.

«  Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatīti.

Cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānissanti.

»  Yo cakkhundriyaṃ na parijānissati so aññindriyaṃ na bhāvessatīti? Āmantā.

«  Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatīti? Āmantā.

»  Yo cakkhundriyaṃ na parijānissati so aññātāvindriyaṃ na sacchikarissatīti?

Aggamaggasamaṅgī cakkhundriyaṃ na parijānissati, no ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā cakkhundriyañca na parijānissanti aññātāvindriyañca na sacchikarissanti.

«  Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānissatīti? Āmantā. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ nappajahissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.

«  Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti?

Cattāro puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahissanti. Pañca puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahissanti.

»  Yo domanassindriyaṃ nappajahissati so aññindriyaṃ na bhāvessatīti?

Dve puggalā domanassindriyaṃ nappajahissanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahissanti aññindriyañca na bhāvessanti.

«  Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti? Āmantā.

»  Yo domanassindriyaṃ nappajahissati so aññātāvindriyaṃ na sacchikarissatīti?

Tayo puggalā domanassindriyaṃ nappajahissanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahissanti aññātāvindriyañca na sacchikarissanti.

«  Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahissatīti? Āmantā. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññindriyaṃ na bhāvessatīti?

Cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti aññindriyañca na bhāvessanti.

«  Yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā.

»  Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti?

Satta puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.

«  Yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvessatīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti?

Aggamaggasamaṅgī aññindriyaṃ na bhāvessati, no ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā aññindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.

«  Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvessatīti? Āmantā. (Aññindriyamūlakaṃ.)

15
0

Comments