6.2.1 Sanaṅkumārasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre. Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi—

“Khattiyo seṭṭho janetasmiṃ,
ye gottapaṭisārino;
Vijjācaraṇasampanno,
so seṭṭho devamānuse”ti.

Idamavoca brahmā sanaṅkumāro. Samanuñño satthā ahosi. Atha kho brahmā sanaṅkumāro “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

15
0

Comments