Kamma

Cittasampayutto dhammo cittasampayuttassa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  cittasampayuttā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo.

Cittasampayutto dhammo cittavippayuttassa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  cittasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  cittasampayuttā cetanā kaṭattārūpānaṃ kammapaccayena paccayo.

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  cittasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

10
0

Comments